A 393-14 Rāmakṛṣṇavilomakāvya

Manuscript culture infobox

Filmed in: A 393/14
Title: Rāmakṛṣṇavilomakāvya
Dimensions: 26.3 x 10 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/2511
Remarks:

Reel No. A 393/14

Title Rāmakṛṣṇavilomakāvya

Author Daivajñapaṃḍita Sūryakavi

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete and undamaged

Size 26.3 x 10 cm

Folios 4

Lines per Folio 7

Foliation figures in the upper left margin of the verso

Marginal Title rā kṛ

Place of Deposit NAK

Accession No. 4-2511

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || rāmakṛṣṇavilomakāvyaṃ ||

taṃ bhūsutāmuktim udārahāsaṃ vande yato bhavyabhavaṃ dayāśrīḥ
śrīyādavaṃ bhavyabhatoyadevaṃ saṃhāradāmuktim utāsubhūtaṃ || 1 ||

ciraṃ viraṃcir na ciraṃ viraṃciḥ
sākāratā satyasatārakā sā
ciraṃ viracir na ciraṃ viraṃciḥ || 2 ||(!)

tāmasīty asati satyasīmatā māyayākṣamasamakṣayāyamā ||
māyayākṣamasamakṣayāyamā tāmasīty asati satyasīmatā || 3 || (fol. 1v1-4)

End

godāvarībrahmagireḥ [[śa]]kāśāt saṃprāpitā prāg udadhiṃ prayatnāt
yenarṣiṇā so pi punaḥ pratīmam(!) ānetum adriṃ prabhavet kim etāṃ || 37 ||

evaṃ vilomākṣarakāvyakartur bhūyaḥ sabhāyāṃ samavekṣya tajjñāḥ || (!)
jānaṃtv imāṃ citrakavitvasīmāṃ daivajñasūryābhidhasaṃpradiṣṭāṃ || 38 || || (fol. 4v1-3)

Colophon

iti śrīdaivajñapaṇḍitasūryakaviviracite || vilomākṣararāmakṛṣṇakāvyaṃ samāptaṃ || || || śubham || || (fol. 4v3-4)

Microfilm Details

Reel No. A 393/14

Date of Filming 14-07-1972

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 25-10-2003