A 393-14 Rāmakṛṣṇavilomakāvya
Manuscript culture infobox
Filmed in: A 393/14
Title: Rāmakṛṣṇavilomakāvya
Dimensions: 26.3 x 10 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/2511
Remarks:
Reel No. A 393/14
Title Rāmakṛṣṇavilomakāvya
Author Daivajñapaṃḍita Sūryakavi
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete and undamaged
Size 26.3 x 10 cm
Folios 4
Lines per Folio 7
Foliation figures in the upper left margin of the verso
Marginal Title rā kṛ
Place of Deposit NAK
Accession No. 4-2511
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || || rāmakṛṣṇavilomakāvyaṃ ||
taṃ bhūsutāmuktim udārahāsaṃ vande yato bhavyabhavaṃ dayāśrīḥ
śrīyādavaṃ bhavyabhatoyadevaṃ saṃhāradāmuktim utāsubhūtaṃ || 1 ||
ciraṃ viraṃcir na ciraṃ viraṃciḥ
sākāratā satyasatārakā sā
ciraṃ viracir na ciraṃ viraṃciḥ || 2 ||(!)
tāmasīty asati satyasīmatā māyayākṣamasamakṣayāyamā ||
māyayākṣamasamakṣayāyamā tāmasīty asati satyasīmatā || 3 || (fol. 1v1-4)
End
godāvarībrahmagireḥ [[śa]]kāśāt saṃprāpitā prāg udadhiṃ prayatnāt
yenarṣiṇā so pi punaḥ pratīmam(!) ānetum adriṃ prabhavet kim etāṃ || 37 ||
evaṃ vilomākṣarakāvyakartur bhūyaḥ sabhāyāṃ samavekṣya tajjñāḥ || (!)
jānaṃtv imāṃ citrakavitvasīmāṃ daivajñasūryābhidhasaṃpradiṣṭāṃ || 38 || || (fol. 4v1-3)
Colophon
iti śrīdaivajñapaṇḍitasūryakaviviracite || vilomākṣararāmakṛṣṇakāvyaṃ samāptaṃ || || || śubham || || (fol. 4v3-4)
Microfilm Details
Reel No. A 393/14
Date of Filming 14-07-1972
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/JU
Date 25-10-2003